English

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- शिशु: ______ सह क्रीडति। (मातृ) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)

Fill in the Blanks

Solution

शिशु: मात्रा सह क्रीडति। 

shaalaa.com
संसारसागरस्य नायकाः
  Is there an error in this question or solution?
Chapter 8: संसारसागरस्य नायकाः - अभ्यासः [Page 56]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 8 संसारसागरस्य नायकाः
अभ्यासः | Q 7. (ग) | Page 56

RELATED QUESTIONS

 कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?


तडागा: कुत्र निर्मीयन्ते स्म?


गजधरा: कस्मिन्‌ रूपे परिचिता:?


 के सम्माननीया:?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

 तेषां स्वामिन: असमर्था: सन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

गजधर: सुन्दर: शब्द: अस्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

तडागा: संसारसागरा: कथ्यन्ते।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ + ______ = स्मरणार्थम्‌।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ +______ = एतेष्वेव।


छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।


रमेश: मित्रै: ______ विद्यालयं गच्छति।


______ बालिका तत्र अहसत।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

______ उभयत: ग्रामा: सन्ति। (ग्राम)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

धिक् ______। (कापुरुष)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

बालका: ______ सह पठन्ति। (बालिका)


पदनिर्माणं कुरुत-

धातु:

 

प्रत्यय:

 

पदम्‌

यथा - कृ

 

तुमुन्‌

=

कर्तुम्‌

हृ

+

तुमुन्‌

=

______

तृ

+

तुमुन्‌

=

______

यथा- नम्‌

+

क्त्वा

=

नत्वा

गम्‌

+

क्त्वा

=

______

त्यज्‌

+

क्त्वा

=

______

भुज्‌

+

क्त्वा

=

______

 

उपसर्ग:

धातु:

प्रत्यय:

 

पदम्‌

यथा-उप

गम्‌

ल्यप्‌

=

उपगम्य

सम्‌

पूज्‌

ल्यप्‌

=

______

नी

ल्यप्‌

=

______

प्र

दा

ल्यप्‌

=

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×