Advertisements
Advertisements
Question
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ + ______ = स्मरणार्थम्।
Solution
स्मरण + अर्थम् = स्मरणार्थम्।
APPEARS IN
RELATED QUESTIONS
कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
गजधरा: कस्मिन् रूपे परिचिता:?
गजधरा: किं कुर्वन्ति स्म?
के सम्माननीया:?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
गजधर: सुन्दर: शब्द: अस्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तडागा: संसारसागरा: कथ्यन्ते।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ +______ = एतेष्वेव।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
सहसा +एव =______ ।
छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।
मम मनसि एका ______ वर्तते।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ उभयत: ग्रामा: सन्ति। (ग्राम)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ सर्वत: अट्टालिका: सन्ति। (नगर)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
बालका: ______ सह पठन्ति। (बालिका)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
पुत्र ______ सह आपणं गच्छति। (पितृ)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
शिशु: ______ सह क्रीडति। (मातृ)