English

अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत- सहसा +एव =______ । - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

सहसा +एव =______ ।

Fill in the Blanks

Solution

सहसा +एव =सहसैव

shaalaa.com
संसारसागरस्य नायकाः
  Is there an error in this question or solution?
Chapter 8: संसारसागरस्य नायकाः - अभ्यासः [Page 54]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 8 संसारसागरस्य नायकाः
अभ्यासः | Q 4. (ङ) | Page 54

RELATED QUESTIONS

 गजपरिमाणं क: धारयति?


 कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?


 के शिल्पिरूपेण न समादृता: भवन्ति?


गजधरा: कस्मिन्‌ रूपे परिचिता:?


 गजधरा: किं कुर्वन्ति स्म?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

 तेषां स्वामिन: असमर्था: सन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

अद्य + अपि = ______।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ + ______ = स्मरणार्थम्‌।


छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।


मालाकारा: पुष्पै: माला: ______।


 मम मनसि एका ______ वर्तते।


रमेश: मित्रै: ______ विद्यालयं गच्छति।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

______ उभयत: ग्रामा: सन्ति। (ग्राम)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

पुत्र ______ सह आपणं गच्छति। (पितृ)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×