Advertisements
Advertisements
Question
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
Solution
कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
APPEARS IN
RELATED QUESTIONS
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
के शिल्पिरूपेण न समादृता: भवन्ति?
तडागा: कुत्र निर्मीयन्ते स्म?
गजधरा: कस्मिन् रूपे परिचिता:?
के सम्माननीया:?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तडागा: संसारसागरा: कथ्यन्ते।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
अद्य + अपि = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ + ______ = स्मरणार्थम्।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
इति + अस्मिन् = ______।
छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।
मम मनसि एका ______ वर्तते।
रमेश: मित्रै: ______ विद्यालयं गच्छति।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ उभयत: ग्रामा: सन्ति। (ग्राम)
पदनिर्माणं कुरुत-
धातु: |
|
प्रत्यय: |
|
पदम् |
यथा - कृ |
तुमुन् |
= |
कर्तुम् |
|
हृ |
+ |
तुमुन् |
= |
______ |
तृ |
+ |
तुमुन् |
= |
______ |
यथा- नम् |
+ |
क्त्वा |
= |
नत्वा |
गम् |
+ |
क्त्वा |
= |
______ |
त्यज् |
+ |
क्त्वा |
= |
______ |
भुज् |
+ |
क्त्वा |
= |
______ |
उपसर्ग: |
धातु: |
प्रत्यय: |
पदम् |
|
यथा-उप |
गम् |
ल्यप् |
= |
उपगम्य |
सम् |
पूज् |
ल्यप् |
= |
______ |
आ |
नी |
ल्यप् |
= |
______ |
प्र |
दा |
ल्यप् |
= |
______ |