Advertisements
Advertisements
प्रश्न
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
उत्तर
कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
APPEARS IN
संबंधित प्रश्न
कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
गजपरिमाणं क: धारयति?
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
के शिल्पिरूपेण न समादृता: भवन्ति?
तडागा: कुत्र निर्मीयन्ते स्म?
गजधरा: कस्मिन् रूपे परिचिता:?
गजधरा: किं कुर्वन्ति स्म?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तडागा: संसारसागरा: कथ्यन्ते।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ + ______ = स्मरणार्थम्।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
इति + अस्मिन् = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ +______ = एतेष्वेव।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
सहसा +एव =______ ।
छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।
रमेश: मित्रै: ______ विद्यालयं गच्छति।
______ बालिका तत्र अहसत।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ सर्वत: अट्टालिका: सन्ति। (नगर)