Advertisements
Advertisements
प्रश्न
रमेश: मित्रै: ______ विद्यालयं गच्छति।
पर्याय
रचयन्ति
गृहीत्वा
सहसा
जिज्ञासा
सह
उत्तर
रमेश: मित्रै: सह विद्यालयं गच्छति।
APPEARS IN
संबंधित प्रश्न
कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
के शिल्पिरूपेण न समादृता: भवन्ति?
गजधरा: किं कुर्वन्ति स्म?
के सम्माननीया:?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
गजधर: सुन्दर: शब्द: अस्ति।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
अद्य + अपि = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ + ______ = स्मरणार्थम्।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ +______ = एतेष्वेव।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
सहसा +एव =______ ।
छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।
मालाकारा: पुष्पै: माला: ______।
मम मनसि एका ______ वर्तते।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ उभयत: ग्रामा: सन्ति। (ग्राम)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
धिक् ______। (कापुरुष)