मराठी

मम मनसि एका ______ वर्तते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

 मम मनसि एका ______ वर्तते।

पर्याय

  • रचयन्ति

  • गृहीत्वा

  • सहसा

  • जिज्ञासा

  • सह

MCQ
रिकाम्या जागा भरा

उत्तर

 मम मनसि एका जिज्ञासा वर्तते।

shaalaa.com
संसारसागरस्य नायकाः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: संसारसागरस्य नायकाः - अभ्यासः [पृष्ठ ५५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 8 संसारसागरस्य नायकाः
अभ्यासः | Q 5. (ग) | पृष्ठ ५५

संबंधित प्रश्‍न

 कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?


 गजपरिमाणं क: धारयति?


 के शिल्पिरूपेण न समादृता: भवन्ति?


तडागा: कुत्र निर्मीयन्ते स्म?


गजधरा: कस्मिन्‌ रूपे परिचिता:?


 गजधरा: किं कुर्वन्ति स्म?


 के सम्माननीया:?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

 तेषां स्वामिन: असमर्था: सन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

गजधर: सुन्दर: शब्द: अस्ति।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

इति + अस्मिन्‌ = ______।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ +______ = एतेष्वेव।


मालाकारा: पुष्पै: माला: ______।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

______ उभयत: ग्रामा: सन्ति। (ग्राम)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

धिक् ______। (कापुरुष)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

पुत्र ______ सह आपणं गच्छति। (पितृ)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×