Advertisements
Advertisements
प्रश्न
मम मनसि एका ______ वर्तते।
पर्याय
रचयन्ति
गृहीत्वा
सहसा
जिज्ञासा
सह
उत्तर
मम मनसि एका जिज्ञासा वर्तते।
APPEARS IN
संबंधित प्रश्न
कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
गजपरिमाणं क: धारयति?
के शिल्पिरूपेण न समादृता: भवन्ति?
तडागा: कुत्र निर्मीयन्ते स्म?
गजधरा: कस्मिन् रूपे परिचिता:?
गजधरा: किं कुर्वन्ति स्म?
के सम्माननीया:?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
गजधर: सुन्दर: शब्द: अस्ति।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
इति + अस्मिन् = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ +______ = एतेष्वेव।
मालाकारा: पुष्पै: माला: ______।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ उभयत: ग्रामा: सन्ति। (ग्राम)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
धिक् ______। (कापुरुष)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
पुत्र ______ सह आपणं गच्छति। (पितृ)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
शिशु: ______ सह क्रीडति। (मातृ)