Advertisements
Advertisements
प्रश्न
गजधरा: कस्मिन् रूपे परिचिता:?
उत्तर
गजधरा: वास्तुकारणां रूपे परिचिता:।
APPEARS IN
संबंधित प्रश्न
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
के शिल्पिरूपेण न समादृता: भवन्ति?
तडागा: कुत्र निर्मीयन्ते स्म?
गजधरा: किं कुर्वन्ति स्म?
के सम्माननीया:?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
अद्य + अपि = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
इति + अस्मिन् = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
सहसा +एव =______ ।
छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।
मालाकारा: पुष्पै: माला: ______।
मम मनसि एका ______ वर्तते।
रमेश: मित्रै: ______ विद्यालयं गच्छति।
______ बालिका तत्र अहसत।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
धिक् ______। (कापुरुष)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
बालका: ______ सह पठन्ति। (बालिका)