English

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 11 - सावित्रि बाई फुले [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 11 - सावित्रि बाई फुले - Shaalaa.com
Advertisements

Solutions for Chapter 11: सावित्रि बाई फुले

Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 79 - 82]

NCERT solutions for Sanskrit - Ruchira Class 8 11 सावित्रि बाई फुले अभ्यासः [Pages 79 - 82]

एकपदेन उत्तरत–

अभ्यासः | Q 1, (क) | Page 79

कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?

अभ्यासः | Q 1. (ख) | Page 79

के कूपात् जलोद्धरणम् अवारयन्?

अभ्यासः | Q 1. (ग) | Page 79

का स्वदृढनिश्चयात् न विचलति?

अभ्यासः | Q 1. (घ) | Page 79

विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?

अभ्यासः | Q 1. (ङ) | Page 79

 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

पूर्णवाक्येन उत्तरत–

अभ्यासः | Q 2. (क) | Page 80

किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?

अभ्यासः | Q 2. (ख) | Page 80

सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?

अभ्यासः | Q 2. (ग) | Page 80

विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?

अभ्यासः | Q 2. (घ) | Page 80

जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?

अभ्यासः | Q 2. (ङ) | Page 80

कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?

अभ्यासः | Q 2. (च) | Page 80

 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?

अभ्यासः | Q 2. (छ) | Page 80

तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?

अभ्यासः | Q 3. (क) | Page 80

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।

अभ्यासः | Q 3. (ख) | Page 80

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।

अभ्यासः | Q 3. (ग) | Page 80

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।

अभ्यासः | Q 3. (घ) | Page 80

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।

अभ्यासः | Q 3. (ङ) | Page 80

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

साहित्यरचनया अपि सावित्री महीयते।

अभ्यासः | Q 4. (क) | Page 80

यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?

अभ्यासः | Q 4. (ख) | Page 80

यथानिर्देशमुत्तरत–

तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?

अभ्यासः | Q 4. (ग) | Page 80

यथानिर्देशमुत्तरत–

अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?

अभ्यासः | Q 4. (घ) | Page 80

यथानिर्देशमुत्तरत–

सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?

अभ्यासः | Q 4. (ङ) | Page 80

यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?

अभ्यासः | Q 5. (क) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______

अभ्यासः | Q 5. (ख) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______

अभ्यासः | Q 5. (ग) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सक्रिया - ______

अभ्यासः | Q 5. (घ) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______

अभ्यासः | Q 5. (ङ) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______

अभ्यासः | Q 5. (च) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______

अभ्यासः | Q 6. (अ) (क) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपरि - ______

अभ्यासः | Q 6. (अ) (ख) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत

आदानम् - ______

अभ्यासः | Q 6. (अ) (ग) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परकीयम् - ______

अभ्यासः | Q 6. (अ) (घ) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______

अभ्यासः | Q 6. (अ) (ङ) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______

अभ्यासः | Q 6.(अ) (च) | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

आरोहः -______

अभ्यासः | Q 6. (आ) (क) | Page 81

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______

  • मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

अभ्यासः | Q 6. (आ) (ख) | Page 81

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

पथि - ______

  • मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

अभ्यासः | Q 6. (आ) (ग) | Page 81

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______

  • मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

अभ्यासः | Q 6. (आ) (घ) | Page 81

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इच्छानुसारम् - ______

  • मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

अभ्यासः | Q 6. (आ) (ङ) | Page 81

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______

  • मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

अभ्यासः | Q 6. (आ) (च) | Page 81

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-

निरन्तरम् - ______

  •  मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–

अभ्यासः | Q 7. (अ) (क) | Page 82
पदानि लिङ्गम् विभक्तिः वचनम्
धूलिम् ______ ______ ______
अभ्यासः | Q 7. (अ) (ख) | Page 82
पदानि लिङ्गम् विभक्तिः वचनम्
नाम्नि ______ ______ ______
अभ्यासः | Q 7. (अ) (ग) | Page 82
पदानि लिङ्गम् विभक्तिः वचनम्
अपरः ______ ______ ______
अभ्यासः | Q 7. (अ) (घ) | Page 82
पदानि लिङ्गम् विभक्तिः वचनम्
कन्यानाम् ______ ______ ______
अभ्यासः | Q 7. (अ) (ङ) | Page 82
पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता ______ ______ ______
अभ्यासः | Q 7.(अ)(च) | Page 82
पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______

उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–

अभ्यासः | Q 7. (आ) (क) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सा अध्यापने संलग्ना भवति। (लृटलकारः)

अभ्यासः | Q 7.(आ) (ख) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)

अभ्यासः | Q 7. (आ) (ग) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)

अभ्यासः | Q 7. (आ) (घ) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)

अभ्यासः | Q 7. (आ) (ङ) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)

अभ्यासः | Q 7. (आ) (च) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)

Solutions for 11: सावित्रि बाई फुले

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 11 - सावित्रि बाई फुले - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 11 - सावित्रि बाई फुले

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 11 (सावित्रि बाई फुले) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 11 सावित्रि बाई फुले are सावित्री बाई फुले, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions सावित्रि बाई फुले exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 11, सावित्रि बाई फुले Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×