English

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत– पथि - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

पथि - ______

Options

  • मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

MCQ
One Word/Term Answer

Solution

पथि  - मार्गे

shaalaa.com
सावित्री बाई फुले
  Is there an error in this question or solution?
Chapter 11: सावित्रि बाई फुले - अभ्यासः [Page 81]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 11 सावित्रि बाई फुले
अभ्यासः | Q 6. (आ) (ख) | Page 81

RELATED QUESTIONS

के कूपात् जलोद्धरणम् अवारयन्?


विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इच्छानुसारम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______


पदानि लिङ्गम् विभक्तिः वचनम्
धूलिम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कन्यानाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×