English

पदानि लिङ्गम् विभक्तिः वचनम् कन्यानाम् ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानि लिङ्गम् विभक्तिः वचनम्
कन्यानाम् ______ ______ ______
Fill in the Blanks

Solution

पदानि लिङ्गम् विभक्तिः वचनम्
कन्यानाम् स्त्रीलिङ्गम् षष्ठी बहुवचनम्
shaalaa.com
सावित्री बाई फुले
  Is there an error in this question or solution?
Chapter 11: सावित्रि बाई फुले - अभ्यासः [Page 82]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 11 सावित्रि बाई फुले
अभ्यासः | Q 7. (अ) (घ) | Page 82

RELATED QUESTIONS

 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?


किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?


तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?


यथानिर्देशमुत्तरत–

तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपरि - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

आरोहः -______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______


पदानि लिङ्गम् विभक्तिः वचनम्
धूलिम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
अपरः ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सा अध्यापने संलग्ना भवति। (लृटलकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×