Advertisements
Advertisements
Question
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सर्वथा - ______
Solution
सर्वथा - सत्यरक्षायै सर्वथा यतनीयम्।
APPEARS IN
RELATED QUESTIONS
के कूपात् जलोद्धरणम् अवारयन्?
विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सक्रिया - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परकीयम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
आरोहः -______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-
निरन्तरम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
धूलिम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
अपरः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सहभागिता | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)