Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सर्वथा - ______
उत्तर
सर्वथा - सत्यरक्षायै सर्वथा यतनीयम्।
APPEARS IN
संबंधित प्रश्न
के कूपात् जलोद्धरणम् अवारयन्?
सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
यथानिर्देशमुत्तरत–
अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
यथानिर्देशमुत्तरत–
सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
यथानिर्देशमुत्तरत–
शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपरि - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परकीयम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
विषमता - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
व्यक्तिगतम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
शिक्षणे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इच्छानुसारम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सहभागिता | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)