मराठी

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत– व्यक्तिगतम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______

एका वाक्यात उत्तर

उत्तर

व्यक्तिगतम् - व्यक्तिगतं यत्किञ्चिदपि सदैव गोपयेत् पुरुषः।

shaalaa.com
सावित्री बाई फुले
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 11 सावित्रि बाई फुले
अभ्यासः | Q 6. (अ) (ङ) | पृष्ठ ८१

संबंधित प्रश्‍न

कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?


सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपरि - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत

आदानम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

पथि - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______


पदानि लिङ्गम् विभक्तिः वचनम्
नाम्नि ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×