Advertisements
Advertisements
प्रश्न
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
उत्तर
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | क्लीवलिङ्गम् | सप्तमी | एकवचनम् |
APPEARS IN
संबंधित प्रश्न
कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
साहित्यरचनया अपि सावित्री महीयते।
यथानिर्देशमुत्तरत–
तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
यथानिर्देशमुत्तरत–
सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सर्वथा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपरि - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
धूलिम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
अपरः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
सा अध्यापने संलग्ना भवति। (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)