मराठी

विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?

एका वाक्यात उत्तर

उत्तर

नापितैः।

shaalaa.com
सावित्री बाई फुले
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ७९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 11 सावित्रि बाई फुले
अभ्यासः | Q 1. (घ) | पृष्ठ ७९

संबंधित प्रश्‍न

के कूपात् जलोद्धरणम् अवारयन्?


 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?


तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

साहित्यरचनया अपि सावित्री महीयते।


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?


यथानिर्देशमुत्तरत–

सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______


पदानि लिङ्गम् विभक्तिः वचनम्
धूलिम् ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×