मराठी

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत– विषमता - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______

एका वाक्यात उत्तर

उत्तर

विषमता - विषमता प्रस्तरस्य धर्मः।

shaalaa.com
सावित्री बाई फुले
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 11 सावित्रि बाई फुले
अभ्यासः | Q 6. (अ) (घ) | पृष्ठ ८१

संबंधित प्रश्‍न

के कूपात् जलोद्धरणम् अवारयन्?


विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?


तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?


यथानिर्देशमुत्तरत–

सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सक्रिया - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपरि - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

पथि - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-

निरन्तरम् - ______


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×