Advertisements
Advertisements
प्रश्न
यथानिर्देशमुत्तरत–
इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तर
इदं चित्रं पाठशालाया वर्तते - अत्र ’वर्तते’ इति क्रियापदस्य कर्तृपदं भवति ’वर्तनम्’ इति।
APPEARS IN
संबंधित प्रश्न
कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
साहित्यरचनया अपि सावित्री महीयते।
यथानिर्देशमुत्तरत–
सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
यथानिर्देशमुत्तरत–
शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
स्वकीयम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
विषमता - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
शिक्षणे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
पथि - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इच्छानुसारम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
अपरः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
सा अध्यापने संलग्ना भवति। (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)