Advertisements
Advertisements
प्रश्न
विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
उत्तर
नापितैः।
APPEARS IN
संबंधित प्रश्न
के कूपात् जलोद्धरणम् अवारयन्?
सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
साहित्यरचनया अपि सावित्री महीयते।
यथानिर्देशमुत्तरत–
तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सक्रिया - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
व्यक्तिगतम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
शिक्षणे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-
निरन्तरम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
धूलिम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सहभागिता | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)