Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
विकल्प
मार्गे
अविरतम्
अध्यापने
अवदानम्
यथेष्टम्
मनसि
उत्तर
हृदय - मनसि
APPEARS IN
संबंधित प्रश्न
सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
साहित्यरचनया अपि सावित्री महीयते।
यथानिर्देशमुत्तरत–
सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सर्वथा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपरि - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
विषमता - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
योगदानम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
धूलिम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)