हिंदी

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–प्रदेशस्य - - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______

एक पंक्ति में उत्तर

उत्तर

प्रदेशस्य - अस्य प्रदेशस्य ख्यातिः दिक्षु प्रसृतास्ति।

shaalaa.com
सावित्री बाई फुले
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 11 सावित्रि बाई फुले
अभ्यासः | Q 5. (घ) | पृष्ठ ८१

संबंधित प्रश्न

के कूपात् जलोद्धरणम् अवारयन्?


 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?


कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?


तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपरि - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

आरोहः -______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______


पदानि लिङ्गम् विभक्तिः वचनम्
धूलिम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
अपरः ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सा अध्यापने संलग्ना भवति। (लृटलकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×