Advertisements
Advertisements
प्रश्न
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
सा अध्यापने संलग्ना भवति। (लृटलकारः)
उत्तर
सा अध्यापने संलग्ना भविष्यति।
APPEARS IN
संबंधित प्रश्न
के कूपात् जलोद्धरणम् अवारयन्?
का स्वदृढनिश्चयात् न विचलति?
विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
यथानिर्देशमुत्तरत–
तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सर्वथा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपरि - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परकीयम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
शिक्षणे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
योगदानम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सहभागिता | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)