हिंदी

निर्देशानुसारं लकारपरिवर्तनं कुरुत– महिलाः तडागात् जलं नयन्ति। (लोट्लकारः) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)

एक पंक्ति में उत्तर

उत्तर

महिलाः तडाहात् जलं नयन्तु।

shaalaa.com
सावित्री बाई फुले
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 11 सावित्रि बाई फुले
अभ्यासः | Q 7. (आ) (ग) | पृष्ठ ८२

संबंधित प्रश्न

कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?


के कूपात् जलोद्धरणम् अवारयन्?


 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?


विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इच्छानुसारम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______


पदानि लिङ्गम् विभक्तिः वचनम्
नाम्नि ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कन्यानाम् ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×