हिंदी

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत– इच्छानुसारम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इच्छानुसारम् - ______

विकल्प

  • मार्गे

  • अविरतम्

  • अध्यापने

  • अवदानम्

  • यथेष्टम्

  • मनसि

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

इच्छानुसारम् - यथेष्टम्

shaalaa.com
सावित्री बाई फुले
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 11 सावित्रि बाई फुले
अभ्यासः | Q 6. (आ) (घ) | पृष्ठ ८१

संबंधित प्रश्न

कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?


 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

साहित्यरचनया अपि सावित्री महीयते।


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपरि - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

पथि - ______


पदानि लिङ्गम् विभक्तिः वचनम्
नाम्नि ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सा अध्यापने संलग्ना भवति। (लृटलकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×