हिंदी

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत– सविनोदम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______

एक पंक्ति में उत्तर

उत्तर

सविनोदम् -  शिक्षकः सविनोदं छात्रान् पाठयति।

shaalaa.com
सावित्री बाई फुले
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 11 सावित्रि बाई फुले
अभ्यासः | Q 5. (ख) | पृष्ठ ८१

संबंधित प्रश्न

विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?


विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

आरोहः -______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______


पदानि लिङ्गम् विभक्तिः वचनम्
धूलिम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
अपरः ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×