Advertisements
Advertisements
Question
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सविनोदम् - ______
Solution
सविनोदम् - शिक्षकः सविनोदं छात्रान् पाठयति।
APPEARS IN
RELATED QUESTIONS
कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
के कूपात् जलोद्धरणम् अवारयन्?
जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
यथानिर्देशमुत्तरत–
तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
यथानिर्देशमुत्तरत–
अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
यथानिर्देशमुत्तरत–
शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
स्वकीयम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सर्वथा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
विषमता - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इच्छानुसारम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
योगदानम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)