Advertisements
Advertisements
Question
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)
Solution
ते बालकाः विद्यालयात् गृहं अगच्छन्।
APPEARS IN
RELATED QUESTIONS
सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
यथानिर्देशमुत्तरत–
तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
यथानिर्देशमुत्तरत–
शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सक्रिया - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
व्यक्तिगतम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
शिक्षणे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
पथि - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इच्छानुसारम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
योगदानम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
अपरः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सहभागिता | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यूयं किं विद्यालयं गच्छथ? (लृटलकारः)