English

यथानिर्देशमुत्तरत– तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

यथानिर्देशमुत्तरत–

तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?

One Line Answer

Solution

तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति - अस्स्मिन् वाक्ये चिशेषणं भवति ’स्वकीयम्’ इति।

shaalaa.com
सावित्री बाई फुले
  Is there an error in this question or solution?
Chapter 11: सावित्रि बाई फुले - अभ्यासः [Page 80]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 11 सावित्रि बाई फुले
अभ्यासः | Q 4. (ख) | Page 80

RELATED QUESTIONS

के कूपात् जलोद्धरणम् अवारयन्?


 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?


किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?


सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?


तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

साहित्यरचनया अपि सावित्री महीयते।


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सक्रिया - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत

आदानम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

आरोहः -______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

पथि - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-

निरन्तरम् - ______


पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×