English

निर्देशानुसारं लकारपरिवर्तनं कुरुत– सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)

One Line Answer

Solution

सः त्रयोदशवर्षकप्लः आसीत्।

shaalaa.com
सावित्री बाई फुले
  Is there an error in this question or solution?
Chapter 11: सावित्रि बाई फुले - अभ्यासः [Page 82]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 11 सावित्रि बाई फुले
अभ्यासः | Q 7.(आ) (ख) | Page 82

RELATED QUESTIONS

के कूपात् जलोद्धरणम् अवारयन्?


विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?


 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?


यथानिर्देशमुत्तरत–

तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?


यथानिर्देशमुत्तरत–

अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सक्रिया - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

आरोहः -______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इच्छानुसारम् - ______


पदानि लिङ्गम् विभक्तिः वचनम्
अपरः ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कन्यानाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×