English

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत– सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।

One Line Answer

Solution

सा कस्य राज्यस्य प्रथमा महिला शिक्षिका असीत्?

shaalaa.com
सावित्री बाई फुले
  Is there an error in this question or solution?
Chapter 11: सावित्रि बाई फुले - अभ्यासः [Page 80]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 11 सावित्रि बाई फुले
अभ्यासः | Q 3. (ख) | Page 80

RELATED QUESTIONS

के कूपात् जलोद्धरणम् अवारयन्?


विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?


किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?


 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

साहित्यरचनया अपि सावित्री महीयते।


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सक्रिया - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______


पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×