Advertisements
Advertisements
प्रश्न
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
उत्तर
सा कस्य राज्यस्य प्रथमा महिला शिक्षिका असीत्?
APPEARS IN
संबंधित प्रश्न
के कूपात् जलोद्धरणम् अवारयन्?
सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
यथानिर्देशमुत्तरत–
अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
यथानिर्देशमुत्तरत–
सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
सविनोदम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
धूलिम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
अपरः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |