हिंदी

पदानि लिङ्गम् विभक्तिः वचनम् नापितैः ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______
रिक्त स्थान भरें

उत्तर

पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः पुंलिङ्गम् तृतीया बहुवचनम्
shaalaa.com
सावित्री बाई फुले
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 11 सावित्रि बाई फुले
अभ्यासः | Q 7.(अ)(च) | पृष्ठ ८२

संबंधित प्रश्न

का स्वदृढनिश्चयात् न विचलति?


 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?


सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?


विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?


 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

साहित्यरचनया अपि सावित्री महीयते।


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सक्रिया - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इच्छानुसारम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-

निरन्तरम् - ______


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सा अध्यापने संलग्ना भवति। (लृटलकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×