मराठी

पदानि लिङ्गम् विभक्तिः वचनम् नापितैः ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______
रिकाम्या जागा भरा

उत्तर

पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः पुंलिङ्गम् तृतीया बहुवचनम्
shaalaa.com
सावित्री बाई फुले
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 11 सावित्रि बाई फुले
अभ्यासः | Q 7.(अ)(च) | पृष्ठ ८२

संबंधित प्रश्‍न

के कूपात् जलोद्धरणम् अवारयन्?


विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।


यथानिर्देशमुत्तरत–

तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?


यथानिर्देशमुत्तरत–

अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?


यथानिर्देशमुत्तरत–

सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सक्रिया - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सर्वथा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

पथि - ______


पदानि लिङ्गम् विभक्तिः वचनम्
धूलिम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
अपरः ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यूयं किं विद्यालयं गच्छथ? (लृटलकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×