मराठी

पदानि लिङ्गम् विभक्तिः वचनम् सहभागिता ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता ______ ______ ______
रिकाम्या जागा भरा

उत्तर

पदानि लिङ्गम् विभक्तिः वचनम्
सहभागिता स्त्रीलिङ्गम् प्रथमा एकवचनम्
shaalaa.com
सावित्री बाई फुले
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 11 सावित्रि बाई फुले
अभ्यासः | Q 7. (अ) (ङ) | पृष्ठ ८२

संबंधित प्रश्‍न

कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?


विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?


किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?


जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?


 सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।


यथानिर्देशमुत्तरत–

सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

स्वकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

सविनोदम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परकीयम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

शिक्षणे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

हृदय - ______


पदानि लिङ्गम् विभक्तिः वचनम्
कन्यानाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सा अध्यापने संलग्ना भवति। (लृटलकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×