Advertisements
Advertisements
प्रश्न
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
उत्तर
सावित्रीवाई, काभिः सविनोदम् आलापयन्ती अध्यापने संलग्ना भवति स्म?
APPEARS IN
संबंधित प्रश्न
विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
यथानिर्देशमुत्तरत–
इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
यथानिर्देशमुत्तरत–
तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
यथानिर्देशमुत्तरत–
अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
पथि - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इच्छानुसारम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
योगदानम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
सा अध्यापने संलग्ना भवति। (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)