Advertisements
Advertisements
प्रश्न
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
उत्तर
यूयं किं विद्यालयं गमिष्यथ?
APPEARS IN
संबंधित प्रश्न
कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
का स्वदृढनिश्चयात् न विचलति?
विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
साहित्यरचनया अपि सावित्री महीयते।
यथानिर्देशमुत्तरत–
इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
यथानिर्देशमुत्तरत–
सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
प्रदेशस्य - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
पथि - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
धूलिम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सहभागिता | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
सा अध्यापने संलग्ना भवति। (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)