Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
योगदानम् - ______
विकल्प
मार्गे
अविरतम्
अध्यापने
अवदानम्
यथेष्टम्
मनसि
उत्तर
योगदानम् - अवदानम्
APPEARS IN
संबंधित प्रश्न
किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
यथानिर्देशमुत्तरत–
शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परकीयम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
शिक्षणे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
हृदय - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इच्छानुसारम् - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
अपरः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सहभागिता | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)