हिंदी

किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?

एक पंक्ति में उत्तर

उत्तर

सामाजिकात्याचारं सहमानापि सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

shaalaa.com
सावित्री बाई फुले
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: सावित्रि बाई फुले - अभ्यासः [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 11 सावित्रि बाई फुले
अभ्यासः | Q 2. (क) | पृष्ठ ८०

संबंधित प्रश्न

 सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?


विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।


रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–

तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।


यथानिर्देशमुत्तरत–

इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?


यथानिर्देशमुत्तरत–

शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
मुखरम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपरि - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

विषमता - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

व्यक्तिगतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

योगदानम् - ______


पदानि लिङ्गम् विभक्तिः वचनम्
नापितैः ______ ______ ______

निर्देशानुसारं लकारपरिवर्तनं कुरुत–

सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)


निर्देशानुसारं लकारपरिवर्तनं कुरुत–

ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×