Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
आरोहः -______
उत्तर
आरोहः - सरलो नास्ति नगारोहः।
APPEARS IN
संबंधित प्रश्न
के कूपात् जलोद्धरणम् अवारयन्?
का स्वदृढनिश्चयात् न विचलति?
किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
यथानिर्देशमुत्तरत–
अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
यथानिर्देशमुत्तरत–
सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपरि - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
आदानम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परकीयम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
विषमता - ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
धूलिम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नाम्नि | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
अपरः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कन्यानाम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नापितैः | ______ | ______ | ______ |
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
निर्देशानुसारं लकारपरिवर्तनं कुरुत–
ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)