Advertisements
Advertisements
Question
इयं केषां महाशक्तिभिः पूरिता?
Solution
अणूनाम्।
APPEARS IN
RELATED QUESTIONS
इयं धरा कै: स्वर्णवद् भाति?
भारतस्वर्णभूमिः कुत्र राजते?
इयं भूः कस्मिन् युतानाम् अस्ति?
अत्र किं सदैव सुपूर्णमस्ति?
समानार्थकपदानि पाठात् चित्वा लिखत–
पृथिव्याम् - ______
समानार्थकपदानि पाठात् चित्वा लिखत–
सुशोभते - ______
समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______
समानार्थकपदानि पाठात् चित्वा लिखत–
अनेकेषाम् - ______
श्लोकांशमेलनं कृत्वा लिखत–
(क) | त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः | नदीनांर जलं यत्र पीयूषतुल्यम् |
(ख) | सदा पर्वणामुत्सवानां धरेयम् | जगद्वन्दनीया च भूःदेवगेया |
(ग) | वने दिग्गजानां तथा केशरीणाम् | क्षितौ राजते भारतस्वर्णभूमिः |
(घ) | सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् | अणूनां महाशक्तिभिः पूरितेयम् |
(ङ) | इयं वीरभोग्या तथा कर्मसेव्या | तटीनामियं वर्तते भूधराणाम् |
चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।
चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां |
(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।