हिंदी

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 6 - गृहं शून्यं सुतां विना [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 6 - गृहं शून्यं सुतां विना - Shaalaa.com
Advertisements

Solutions for Chapter 6: गृहं शून्यं सुतां विना

Below listed, you can find solutions for Chapter 6 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 38 - 40]

NCERT solutions for Sanskrit - Ruchira Class 8 6 गृहं शून्यं सुतां विना अभ्यासः [Pages 38 - 40]

अधोलिखितानां प्रश्नानाम् उत्ताराणि संस्कृत भाषया लिखत–

अभ्यासः | Q 1. (क) | Page 38

दिष्ट्या का समागता?

अभ्यासः | Q 1.(ख) | Page 38

राकेशस्य कार्यालये का निश्चिता?

अभ्यासः | Q 1.(ग) | Page 38

राकेशः शालिनीं कुत्र गन्तुं कथयति?

अभ्यासः | Q 1.(घ) | Page 38

सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?

अभ्यासः | Q 1.(ङ) | Page 38

राकेशः कस्याः तिरस्कारं करोति?

अभ्यासः | Q 1.(च) | Page 38

शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?

अभ्यासः | Q 1.(छ) | Page 38

यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?

अभ्यासः | Q 2. (क) | Page 39

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कोख - ______

अभ्यासः | Q 2.(ख) | Page 39

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

साथ - ______

अभ्यासः | Q 2.(ग) | Page 39

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

गोद -______

अभ्यासः | Q 2.(घ) | Page 39

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

भाई - ______

अभ्यासः | Q 2.(ङ) | Page 39

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कुआँ - ______

उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

अभ्यासः | Q 3.(क) | Page 39

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)

अभ्यासः | Q 3.(ख) | Page 39

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)

अभ्यासः | Q 3.(ग) | Page 39

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

छात्रः ______ लिखति।(लेखनी)

अभ्यासः | Q 3.(घ) | Page 39

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय

 सूरदासः ______ अन्धः आसीत्। (नेत्र)

अभ्यासः | Q 3.(ङ) | Page 39

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

स ______ साकं समयं यापयति।(मित्र)

अभ्यासः | Q 4 | Page 39

‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

क’ स्तम्भः ‘ख’ स्तम्भः
(1)  स्वस्था (क) कृत्यम्
(2) महत्वपूर्णा (ख) पुत्री
(3) जघन्यम् (ग)  वृत्तिः
(4) क्रीडन्ती (घ) मनोदशा
(5) कुत्सिता (ङ) गोष्ठी
अभ्यासः | Q 5.(क) | Page 40

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

श्वः - ______

अभ्यासः | Q 5.(ख) | Page 40

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रसन्ना - ______

अभ्यासः | Q 5.(ग) | Page 40

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______

अभ्यासः | Q 5.(घ) | Page 39

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______

अभ्यासः | Q 5.(ङ) | Page 39

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रकाशः - ______

अभ्यासः | Q 5.(च) | Page 40

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

सफलाः - ______

अभ्यासः | Q 5.(छ) | Page 40

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

निरर्थकः - ______

अभ्यासः | Q 6.(क) | Page 40

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रसन्नतायाः विषयोऽयम्।

अभ्यासः | Q 6.(ख) | Page 40

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सर्वकारस्य घोषणा अस्ति।

अभ्यासः | Q 6.(ग) | Page 40

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अहम् स्वापराध्ं स्वीकरोमि।

अभ्यासः | Q 6.(घ) | Page 40

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।

अभ्यासः | Q 6.(ङ) | Page 40

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अम्बिका क्रोडे उपविशति।

अभ्यासः | Q 7.1 | Page 40

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

नोक्तवती = न + ______

अभ्यासः | Q 7.2 | Page 40

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

सहसैव = सहसा + ______

अभ्यासः | Q 7.3 | Page 40

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्

अभ्यासः | Q 7.4 | Page 40

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा

अभ्यासः | Q 7.5 | Page 40

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

अधुनैव = अधुना + ______

अभ्यासः | Q 7.6 | Page 40

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

प्रवृत्तोऽपि = प्रवृत्तः + ______

Solutions for 6: गृहं शून्यं सुतां विना

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 6 - गृहं शून्यं सुतां विना - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 6 - गृहं शून्यं सुतां विना

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 6 (गृहं शून्यं सुतां विना) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 6 गृहं शून्यं सुतां विना are गृहं शून्यं सुतां विना, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions गृहं शून्यं सुतां विना exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 6, गृहं शून्यं सुतां विना Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×