हिंदी

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत– ______ सह पुत्री गच्छति। (मातृ) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)

एक पंक्ति में उत्तर

उत्तर

मात्रा सह पुत्री गच्छति ।

shaalaa.com
गृहं शून्यं सुतां विना
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: गृहं शून्यं सुतां विना - अभ्यासः [पृष्ठ ३९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 3.(क) | पृष्ठ ३९

संबंधित प्रश्न

दिष्ट्या का समागता?


सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?


राकेशः कस्याः तिरस्कारं करोति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

साथ - ______


‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

क’ स्तम्भः ‘ख’ स्तम्भः
(1)  स्वस्था (क) कृत्यम्
(2) महत्वपूर्णा (ख) पुत्री
(3) जघन्यम् (ग)  वृत्तिः
(4) क्रीडन्ती (घ) मनोदशा
(5) कुत्सिता (ङ) गोष्ठी

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रसन्ना - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

सफलाः - ______


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रसन्नतायाः विषयोऽयम्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सर्वकारस्य घोषणा अस्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अम्बिका क्रोडे उपविशति।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

नोक्तवती = न + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×