Advertisements
Advertisements
प्रश्न
‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
क’ | स्तम्भः | ‘ख’ | स्तम्भः |
(1) | स्वस्था | (क) | कृत्यम् |
(2) | महत्वपूर्णा | (ख) | पुत्री |
(3) | जघन्यम् | (ग) | वृत्तिः |
(4) | क्रीडन्ती | (घ) | मनोदशा |
(5) | कुत्सिता | (ङ) | गोष्ठी |
उत्तर
क’ | स्तम्भः | ‘ख’ | स्तम्भः |
(1) | स्वस्था | (घ) | मनोदशा |
(2) | महत्वपूर्णा | (ङ) | गोष्ठी |
(3) | जघन्यम् | (क) | कृत्यम् |
(4) | क्रीडन्ती | (ख) | पुत्री |
(5) | कुत्सिता | (ग) | वृत्तिः |
APPEARS IN
संबंधित प्रश्न
राकेशः शालिनीं कुत्र गन्तुं कथयति?
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
राकेशः कस्याः तिरस्कारं करोति?
शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कोख - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
गोद -______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रशंसितम् - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ सह पुत्री गच्छति। (मातृ)
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
समयात् पूर्वम् आया सं करोषि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अम्बिका क्रोडे उपविशति।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
सहसैव = सहसा + ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ विना विद्या न लभ्यते। (परिश्रम)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
स ______ साकं समयं यापयति।(मित्र)