Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
उत्तर
भाई - भ्राता
APPEARS IN
संबंधित प्रश्न
दिष्ट्या का समागता?
राकेशस्य कार्यालये का निश्चिता?
राकेशः शालिनीं कुत्र गन्तुं कथयति?
राकेशः कस्याः तिरस्कारं करोति?
शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
साथ - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रसन्ना - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
सफलाः - ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ सह पुत्री गच्छति। (मातृ)
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
नोक्तवती = न + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
सहसैव = सहसा + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
वधार्हा = ______ + अर्हा
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
अधुनैव = अधुना + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
प्रवृत्तोऽपि = प्रवृत्तः + ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
स ______ साकं समयं यापयति।(मित्र)