Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अहम् स्वापराध्ं स्वीकरोमि।
उत्तर
अहं किं स्वीकरोमि?
APPEARS IN
संबंधित प्रश्न
दिष्ट्या का समागता?
राकेशः शालिनीं कुत्र गन्तुं कथयति?
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
राकेशः कस्याः तिरस्कारं करोति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कोख - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
साथ - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कुआँ - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रसन्ना - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
वरिष्ठा - ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ सह पुत्री गच्छति। (मातृ)
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
वधार्हा = ______ + अर्हा
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
अधुनैव = अधुना + ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ विना विद्या न लभ्यते। (परिश्रम)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
छात्रः ______ लिखति।(लेखनी)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
स ______ साकं समयं यापयति।(मित्र)