हिंदी

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत- अहम् स्वापराध्ं स्वीकरोमि। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अहम् स्वापराध्ं स्वीकरोमि।

एक पंक्ति में उत्तर

उत्तर

 अहं किं स्वीकरोमि?

shaalaa.com
गृहं शून्यं सुतां विना
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: गृहं शून्यं सुतां विना - अभ्यासः [पृष्ठ ४०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 6.(ग) | पृष्ठ ४०

संबंधित प्रश्न

दिष्ट्या का समागता?


राकेशः शालिनीं कुत्र गन्तुं कथयति?


सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?


राकेशः कस्याः तिरस्कारं करोति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कोख - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

साथ - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

भाई - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कुआँ - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

श्वः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रसन्ना - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

अधुनैव = अधुना + ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

छात्रः ______ लिखति।(लेखनी)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

स ______ साकं समयं यापयति।(मित्र)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×