Advertisements
Advertisements
विरुद्धार्थक शब्दान् लिखत।
पुरतः × ____________
Concept: अभ्यासपत्रम् - ४।
आवृत्तिवाचकेन वाक्यं पूरयत।
छात्रः दिनस्य ______ (२) अध्ययनं करोति।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
आवृत्तिवाचकेन वाक्यं पूरयत।
माता ______ (५) मम युतकं प्रक्षालितवती।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
क्रमवाचकानि।
पौषमासः संवत्सरस्य ______ (१०) मासः।
Concept: क्रमवाचकाः।
क्रमवाचकानि
भवने मम गृहं ______ (७) तले वर्तते ।
Concept: क्रमवाचकाः।
सङ्ख्यावाचकानि
भगवता व्यासेन ______ (१८) पुराणानि रचितानि।
Concept: सङ्ख्यावाचकानि ।
क्रमवाचकम्
भारतशासनेन ______ (३) चान्द्रयानं प्रेषितम्।
Concept: क्रमवाचकाः।
सङ्ख्यावाचकम्
'अष्टाध्यायी' नाम्नि ग्रन्थे ______ (८) अध्यायाः सन्ति।
Concept: सङ्ख्यावाचकानि ।
5-7 वाक्यात्मकं निबन्धं लिखत।
भारतीयं प्रसिद्धं स्थलम्
Concept: निबन्धलेखनम्
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
स्पृह् (10 उ.प.) - ______
Concept: वाक्यरचना
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
उपरि - ______
Concept: वाक्यरचना
संस्कृतानुवादं कुरुत।
शिक्षक खडूने फळ्यावर लिहितो.
शिक्षक फलक पर खड़िया से लिखता है।
The teachers writes on the board with the chalk.
Concept: संस्कृतानुवाद:
संस्कृतानुवादं कुरुत।
विद्यार्थ्यांनी दररोज अभ्यास करावा.
विद्यार्थी प्रतिदिन पढाई करें।
Students should study everyday.
Concept: संस्कृतानुवाद:
संस्कृतानुवादं कुरुत।
मी फुलांचा वास घेतो.
मैं फूलों को सूँघता हूँ।
I smell the flowers.
Concept: संस्कृतानुवाद:
संस्कृतानुवादं कुरुत।
तू रेल्वे स्थानकावर जा.
तुम रेल स्थानक पर जाओ।
You go to the railway station.
Concept: संस्कृतानुवाद:
संस्कृतानुवादं कुरुत।
बाळ! स्वेटर आण.
बेटा! स्वेटर लाओ।
Oh child! bring the sweater.
Concept: संस्कृतानुवाद:
संस्कृतानुवादं कुरुत।
पेटीत दहा पुस्तके आहेत.
संदूक में दस किताबें हैं।
There are ten books in the box.
Concept: संस्कृतानुवाद:
साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)
Concept: चित्रवर्णनम्।
सूचनानुसारं कृती: कुरुत।
मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)
Concept: व्याकरणवीथि [दशमी कक्षा]
सूचनानुसारं कृती: कुरुत।
मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)
Concept: व्याकरणवीथि [दशमी कक्षा]