Advertisements
Advertisements
क्रमवाचकानि।
श्रीकृष्णः देवक्याः ______ (८) अपत्यम्।
Concept: क्रमवाचकाः।
सङ्ख्यावाचकानि।
______ (४) वेदाः वर्तन्ते।
Concept: सङ्ख्यावाचकानि ।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
याच् (1 आ.प.)
Concept: वाक्यरचना
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
कथ् (उ. प.)
Concept: वाक्यरचना
5-7 वाक्यात्मकं निबन्धं लिखत।
मम् प्रियः नेता।
Concept: निबन्धलेखनम्
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
Concept: निबन्धलेखनम्
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
अलम्
Concept: वाक्यरचना
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रक्ष् (1 प.प.)
Concept: वाक्यरचना
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
गम् - (गच्छ्) (१ प.प.)
Concept: वाक्यरचना
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
पक्षिणां बलम् आकाशं, बालानां रोदनं बलम्। दुर्बलस्य बलं राजा, मत्स्यानाम् उदकं बलम् || |
Concept: अपठितम्
समय-स्तम्भपेलनं क्रुत ।
'अ' | 'आ' | |
(1) | सार्ध-नववादनम् | १:०० |
(2) | पादोन-त्रिवादनम् | ५:१५ |
(3) | सपाद्-पञ्चवादनम् | ९:३० |
(4) | एकवादनम् | २:४५ |
Concept: समयः।
चित्र दृष्ट्वा नामानि लिखत।
______
Concept: चित्रपदकोष:।
चित्रं दृष्टवा नामानि लिखत।
![]() |
__________ |
Concept: चित्रपदकोष:।
चित्र दृष्टवा नामानि लिखत।
![]() |
__________ |
Concept: चित्रपदकोष:।
चित्र दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Concept: चित्रपदकोष:।
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) पञ्चोन-षड्वादनम् | १.३५ |
(2) सपाद-सप्तवादनम् | ४.३० |
(3) सार्ध-चतुर्वादम् | ५.५५ |
(4) पञ्चत्रिंशदधिक-एकवादनम् | ७.१५ |
Concept: समयः।
माध्यमभाषया उत्तरं लिखत।
धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत्?
Concept: आद्यकृषकः पृथुवैन्यः।