हिंदी

SSC (Marathi Medium) १० वीं कक्षा - Maharashtra State Board Important Questions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
< prev  61 to 80 of 110  next > 

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
भवान्‌ ______।

Appears in 1 question paper
Chapter: [0.051] अभ्यासपत्रम् - २।
Concept: अभ्यासपत्रम् - २।

गद्यांशं पठित्वा सरलार्थं लिखत। 

सूतः धृताः प्रगरहाः। अवतरतु आयुष्मान्‌।
दुष्यन्त: (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत्‌ गृह्यताम्‌।
(इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।
सूतः तथा। (इति निष्क्रान्तः।)
Appears in 1 question paper
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: संस्कृतनाट्ययुग्मम्।

गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम्‌ आतिथेय: सत्कार:।
दुष्यन्तः तपोवननिवासिनामुपरोधो मा भूत्‌। अत्रैव रथं स्थापय यावदवतरामि।
Appears in 1 question paper
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: संस्कृतनाट्ययुग्मम्।

माध्यमभाषया सरलार्थं लिखत।

अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्‌।।

Appears in 1 question paper
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
Concept: वाचनप्रशंसा।

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।
Appears in 1 question paper
Chapter: [0.071] समासा:।
Concept: समासा:।

समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।

समासविग्रह: समासनाम
रामस्य अभिषेकः। इतेतर्‌ द्वन्द्व:।
न शक्यम्‌। कर्मधारयः।
मृगः च शृगाल: च। षष्ठी तत्पुरुष:।
सद्गुणा: एव सत्ति:। अव्ययीभाव:।
महान्‌ भागः यस्य स:। नञ्‌-तत्पुरुष:।
क्रमम्‌ अनुसृत्य। बहुव्रीहिः।
Appears in 1 question paper
Chapter: [0.071] समासा:।
Concept: समासा:।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

एकस्मिन्‌ दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: इटिति तस्य पादम्‌ अगृहात्‌। तदा शङ्क: उच्चै: आक्रोशत्‌। “अम्ब! त्रायस्व। नक्रात्‌ त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्‌। भयाकुला सा अपि रोदनम्‌ आरभत। शङ्कर: मातरम्‌ आर्ततया प्रार्थयत - “अम्ब, इतः परम्‌ अहं न जीवामि। मरणात्‌ पूर्वं संन्यासी भवितुम्‌ इच्छामि। अधुना वा देहि अनुमतिम्‌। " चेतसा अनिच्छन्ती अपि विवशा माता अवदत्‌ - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्‌। दैववशात्‌ शङ्कर: नक्राद्‌ मुक्त:। स नदीतीरम्‌ आगत्य मातु: चरणौ प्राणमत्‌।

अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम्‌ अवाबोधयत्‌। संन्यासी न केवलम्‌ एकस्या: पत्र:। विशालं जगद्‌ एव तस्य गृहम्‌। 'मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि इति मात्रे प्रतिश्रुत्य स: गृहात्‌ निरगच्छत्‌।

तत: गोविन्दभगवत्पादानां शिष्यो भूत्वा स: सर्वाणि दर्शनानि अपठत्‌। तेभ्य: संन्यासदीक्षां गृहीत्वा वैदिकधर्मस्य स्थापनार्थं प्रस्थानम्‌ अकरोत्‌।

अष्टवर्षे चतुर्वेदी द्वादशे सर्वशा स्त्रवित।
षोडशे कृतवान्‌ भाष्यं द्वात्रिंशे मुनिरभ्यगात्‌।।

(1) अवबोधनम्‌। (3 तः 2)       2

(क) कः कं वदति?        1

“इदानीमेव संन्यासं स्वीकुरु।"

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।       1

“एकस्मिन्‌ दिने शङ्करः स्नानार्थं शरयूनदीं गत:।

(ग) एषः गद्यांश: कस्मात्‌ पाठात्‌ उद्धृत:?     1

(2) शब्दज्ञानम्‌। (3 तः 2)      2

(क) गद्यांशात्‌ 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत।     1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययो: मेलनं कुरुत।      1

  'अ' 'आ'
(1) गृहीतम्‌ माता
(2) विवशा पुत्रम्‌
    दर्शनानि

(ग) पूर्वपदं/उत्तरपदं लिखत।       1

(1) तत्क्षणमेव = तत्क्षणम्‌ + ______।

(2) गृहीतमपश्यत्‌ = ______ + अपश्यत्‌।

Appears in 1 question paper
Chapter: [0.09] आदिशक्ङराचार्य: (गद्यम्)
Concept: आदिशक्ङराचार्य:

योग्यं पर्यायं चिनुत।

बालकः अन्यशाशत्राणि अधीतवान्‌।

Appears in 1 question paper
Chapter: [0.092] धातुसधित-विशेषणानि।
Concept: धातुसधित-विशेषणानि।

पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।
Appears in 1 question paper
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।

‘रे रे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत। 

Appears in 1 question paper
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।

‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।

Appears in 1 question paper
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।

समानार्थकं पदं लिखत।

सुता =  ......।

Appears in 1 question paper
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।

छात्रः दिनस्य ______ अध्ययनं करोति।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।

आवृत्तिवाचकेन वाक्यं पूरयत।

छात्रः दिनस्य ______ (२) अध्ययनं करोति।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।

आवृत्तिवाचकेन वाक्यं पूरयत।

माता ______ (५) मम युतकं प्रक्षालितवती।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।

क्रमवाचकानि।

पौषमासः संवत्सरस्य ______ (१०) मासः।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: क्रमवाचकाः।

क्रमवाचकानि। 

भवने मम गृहं ______ (७) तले वर्तते।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: क्रमवाचकाः।

क्रमवाचकानि।

______ (२) भवने योगेशः निवसति।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: क्रमवाचकाः।

आवृत्तिवाचकानि।

दिनस्य ______ (९) लोकयानम्‌ आगच्छति।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।

सङ्ख्यावाचकानि

भगवता व्यासेन ______ (१८) पुराणानि रचितानि।

Appears in 1 question paper
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: सङ्ख्यावाचकानि ।
< prev  61 to 80 of 110  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Important Questions
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Geography [भूगोल]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Hindi - Composite [हिंदी - संयुक्त]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा History and Political Science [इतिहास व राज्यशास्त्र]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Marathi [मराठी]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Mathematics 1 - Algebra [गणित १ - बीजगणित]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Mathematics 2 - Geometry [गणित २ - भूमिती]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Science and Technology 1 [विज्ञान आणि तंत्रज्ञान १]
Important Questions for Maharashtra State Board SSC (Marathi Medium) १० वीं कक्षा Science and Technology 2 [विज्ञान आणि तंत्रज्ञान २]
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×