हिंदी

‘रे रे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

‘रे रे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत। 

विस्तार में उत्तर

उत्तर १

English:

चित्रकाव्यम् is a work of image poetry. Such poems demonstrate the poet's prodigious intellect while also arousing amusement and pleasure.

‘रे रे चातक’ is an example of the poetic form known as अन्योक्ती. The bird is regarded as a forerunner of the monsoon in this region, and it is assumed that he drinks directly from the rain. So, bird, considering the cloud as the only refuge, relies on the cloud itself for water.

Some clouds provide the most water, while others merely roar. So, a poet advises not asking for water from raging clouds. In some ways, a poet wishes for poor people not to beg from everyone. Not everyone is generous.

In summary, a poet draws attention to the bird, but it is intended for the poor. As a result, it is beautifully created here.

shaalaa.com

उत्तर २

हिंदी:

चित्रकाव्यम् एक दृश्य काव्य है। इस प्रकार की कविताओं के माध्यम से कवि की अद्भुत बुद्धिमत्ता प्रकट होती है और साथ ही ये कविताएँ पाठकों को आनंद और मनोरंजन भी प्रदान करती हैं।

‘रे रे चातक’ यह कविता अन्योक्ति नामक काव्य शैली का उदाहरण है। चातक पक्षी को इस क्षेत्र में वर्षा ऋतु के आगमन का प्रतीक माना जाता है, और यह विश्वास किया जाता है कि वह केवल वर्षा की बूंदें ही पीता है। इसलिए चातक पक्षी मेघ को ही अपना एकमात्र आश्रय मानकर उसी से जल की अपेक्षा करता है।

कुछ मेघ बहुत वर्षा करते हैं, जबकि कुछ केवल गर्जना करते हैं। इसलिए कवि सुझाव देता है कि केवल गरजने वाले बादलों से जल नहीं माँगना चाहिए। इसका कुछ अर्थ यह भी है कि गरीबों को हर किसी से सहायता नहीं माँगनी चाहिए - क्योंकि हर कोई उदार नहीं होता।

संक्षेप में, कवि ने भले ही चातक पक्षी का उल्लेख किया है, लेकिन यह संदेश गरीबों के लिए है। इस प्रकार यह कविता अत्यंत सुंदर ढंग से रची गई है।

shaalaa.com

उत्तर ३

मराठी:

चित्रकाव्यम् हे एक दृश्यकाव्य आहे. अशा प्रकारच्या कवितांमधून कवीची विलक्षण बुद्धिमत्ता प्रकट होते आणि त्याचबरोबर त्या कविता वाचकाला आनंद व मनोरंजनही देतात.

‘रे रे चातक’ ही कविता अन्योक्ती या काव्यप्रकाराचे उदाहरण आहे. चातक पक्षाला या प्रदेशात पावसाच्या आगमनाचे प्रतीक मानले जाते, आणि तो केवळ पावसाचे थेंबच पितो असे समजले जाते. त्यामुळे चातक पक्षी मेघालाच आपले एकमेव आश्रयस्थान मानून त्याच्याकडूनच पाण्याची अपेक्षा करतो.

काही मेघ भरपूर पाऊस देतात, तर काही फक्त गडगडाट करतात. म्हणून कवी सुचवतो की केवळ गडगडणाऱ्या मेघाकडे पाणी मागू नये. काहीसा अर्थ असा की, गरीबांनी प्रत्येकाजवळ मदत मागू नये - कारण प्रत्येकजण उदारमनस्क असतोच असे नाही.

सारांशात, कवीने जरी चातक पक्ष्याचा उल्लेख केला असला, तरी हा संदेश गरिबांसाठी आहे. त्यामुळे ही कविता अत्यंत सुंदर रीतीने रचलेली आहे.

shaalaa.com
चित्रकाव्यम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: चित्रकाव्यम्। (पद्यम्) - भाषाभ्यास: [पृष्ठ ८३]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 13 चित्रकाव्यम्। (पद्यम्)
भाषाभ्यास: | Q 4. | पृष्ठ ८३

संबंधित प्रश्न

माध्यमभाषया उत्तरं लिखत ।

'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।


पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।

पद्ये शुद्ध पूर्णे च लिखत।

रामाभिषेके ____________ 
____________ ठं ठठं ठः।।


समानार्थकं शब्द लिखत
बलवान्  - ______। 


पूर्णवाक्येन उत्तरत।
गगने के सन्ति?


पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?


पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?


समानार्थकशब्द लिखत
यमः - ______


समानार्थकशब्द लिखत ।
वैद्यः - ______


‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।


जालरेखाचित्रं पूरयत ।


पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?


पूर्णवाक्येन उत्तरत।
कः धनं याचते?


पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?


समानार्थकशब्दं लिखत
हेम - ______ 


समानार्थकशब्दं लिखत -
जलम् - ______ 


समानार्थकशब्दं लिखत ।
शब्दः - ______


पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?


पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?


समानार्थकं पदं लिखत
भिक्षुः - ______


समानार्थकं पदं लिखत ।
पशुपतिः - ______


समानार्थकं पदं लिखत ।
कमला - ______


श्लोके कानि क्रियापदानि


पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

रामाभिषेके जलमाहरन्त्या
हस्तात्‌। सृतो हेमघटो युवत्याः।
सोपानमार्गेण करोति शब्दं
ठंठं ठठं ठं ठठठं ठठं ठः॥
रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि।
रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥
वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी।
तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥

(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2)     2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः शब्दं करोति?

(ख) चतुर्थपदं लिखत।       1

(1) निरालम्बः मार्ग: : : चरणविकलः ______।

2) एकम्‌ : चक्रम्‌ : : सप्त : ______।

(ग) पूर्वपदं लिखत।       1

(1) वृद्धोऽहम्‌ = ______ + अहम्‌।

(2) रथस्यैकम्‌ = ______ + एकम्‌।

(2) जालरेखाचित्रं पूरयत।       2


पद्य शुद्धे पूर्णे च लिखत।

कं ______ शीतम्‌॥


पद्य शुद्धे पूर्णे च लिखत।

वैद्यराज ______ धनानि च॥


पद्ये शुद्धे पूर्णे च लिखत।

भिक्षुः क्वास्ति ______ पातु वः।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×