मराठी

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत | सायम् - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

सायम् 

एका वाक्यात उत्तर

उत्तर

सायम्- (संध्या समय) - सायं काले सूर्यः अस्ताचलं गच्छति |

shaalaa.com
कार्यं वा साधयेयम्, देहं वा पातयेयम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: कार्यं वा साधयेयं, देहं वा पातयेयम् - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 9 कार्यं वा साधयेयं, देहं वा पातयेयम्
अभ्यासः | Q 4.9 | पृष्ठ ८५

संबंधित प्रश्‍न

सायं समये भगवान् भास्कर: कुत्र जिगमिषु: भवति? 


अस्ताचलगमनकाले भास्करस्य वर्ण: कीदृश: भवति?


नीडेषु के प्रतिनिवर्तन्ते? 


शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म?


शिववीरविश्वासपात्रस्य उष्णीषं कीदृशमासीत्?


मेघमाला कथं शोभते? 


समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

शिवराजविजयस्य रचयिता क: अस्ति? 


समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

शिववीरस्य विश्वासपात्रं किम् आदाय तोरणदुर्ग प्रयाति ? 


रिक्तस्थानानि पूरयत | 

पदे पदे ______ वृक्षशाखा: सम्मुखमाध्नन्ति। 


रिक्तस्थानानि पूरयत |

कृतप्रतिज्ञोऽसौ ______ निजकार्यात्न विरमति।   


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

भास्कर 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मेघमाला


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

वनानि 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

गगनतलम् 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

झज्झावात: 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मास:  


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

तस्यैव 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

शिखराच्छिखराणि 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

कोऽपि 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

प्रादुरभूत्


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

अथाकस्मात् 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

प्रयुक्त: 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्थित:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्पुत्य 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

रूतै:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उपत्यकात:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

ग्रस्यमानः 


अलङ्कTरनिर्देशं कुरूत |

सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बनाम्


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

मेघमाला 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

पर्वतश्रेणी: 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

महोत्साहः 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

विश्वासपात्रम् 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

हरितोष्णीषशोभितः 


पाठ्यांशस्य सारं हिन्दीभाषया आड़्गलभाषया वा लिखत |


पाठ्यांशे प्रयुक्तानि अव्ययानि चित्वा लिखत


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायार: स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म? 


रिक्तस्थानानि पूरयत |

अथाकस्मात् परितो मेघमाला ______ प्रादुरभूत। 


रिक्तस्थानानि पूरयत |

क्षणे क्षणे ______ खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×